Sanskrit tools

Sanskrit declension


Declension of विभक्तात्मन् vibhaktātman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative विभक्तात्म vibhaktātma
विभक्तात्मनी vibhaktātmanī
विभक्तात्मानि vibhaktātmāni
Vocative विभक्तात्म vibhaktātma
विभक्तात्मन् vibhaktātman
विभक्तात्मनी vibhaktātmanī
विभक्तात्मानि vibhaktātmāni
Accusative विभक्तात्म vibhaktātma
विभक्तात्मनी vibhaktātmanī
विभक्तात्मानि vibhaktātmāni
Instrumental विभक्तात्मना vibhaktātmanā
विभक्तात्मभ्याम् vibhaktātmabhyām
विभक्तात्मभिः vibhaktātmabhiḥ
Dative विभक्तात्मने vibhaktātmane
विभक्तात्मभ्याम् vibhaktātmabhyām
विभक्तात्मभ्यः vibhaktātmabhyaḥ
Ablative विभक्तात्मनः vibhaktātmanaḥ
विभक्तात्मभ्याम् vibhaktātmabhyām
विभक्तात्मभ्यः vibhaktātmabhyaḥ
Genitive विभक्तात्मनः vibhaktātmanaḥ
विभक्तात्मनोः vibhaktātmanoḥ
विभक्तात्मनाम् vibhaktātmanām
Locative विभक्तात्मनि vibhaktātmani
विभक्तात्मनोः vibhaktātmanoḥ
विभक्तात्मसु vibhaktātmasu