Singular | Dual | Plural | |
Nominative |
विभक्तात्म
vibhaktātma |
विभक्तात्मनी
vibhaktātmanī |
विभक्तात्मानि
vibhaktātmāni |
Vocative |
विभक्तात्म
vibhaktātma विभक्तात्मन् vibhaktātman |
विभक्तात्मनी
vibhaktātmanī |
विभक्तात्मानि
vibhaktātmāni |
Accusative |
विभक्तात्म
vibhaktātma |
विभक्तात्मनी
vibhaktātmanī |
विभक्तात्मानि
vibhaktātmāni |
Instrumental |
विभक्तात्मना
vibhaktātmanā |
विभक्तात्मभ्याम्
vibhaktātmabhyām |
विभक्तात्मभिः
vibhaktātmabhiḥ |
Dative |
विभक्तात्मने
vibhaktātmane |
विभक्तात्मभ्याम्
vibhaktātmabhyām |
विभक्तात्मभ्यः
vibhaktātmabhyaḥ |
Ablative |
विभक्तात्मनः
vibhaktātmanaḥ |
विभक्तात्मभ्याम्
vibhaktātmabhyām |
विभक्तात्मभ्यः
vibhaktātmabhyaḥ |
Genitive |
विभक्तात्मनः
vibhaktātmanaḥ |
विभक्तात्मनोः
vibhaktātmanoḥ |
विभक्तात्मनाम्
vibhaktātmanām |
Locative |
विभक्तात्मनि
vibhaktātmani |
विभक्तात्मनोः
vibhaktātmanoḥ |
विभक्तात्मसु
vibhaktātmasu |