Singular | Dual | Plural | |
Nominativo |
विभक्तात्म
vibhaktātma |
विभक्तात्मनी
vibhaktātmanī |
विभक्तात्मानि
vibhaktātmāni |
Vocativo |
विभक्तात्म
vibhaktātma विभक्तात्मन् vibhaktātman |
विभक्तात्मनी
vibhaktātmanī |
विभक्तात्मानि
vibhaktātmāni |
Acusativo |
विभक्तात्म
vibhaktātma |
विभक्तात्मनी
vibhaktātmanī |
विभक्तात्मानि
vibhaktātmāni |
Instrumental |
विभक्तात्मना
vibhaktātmanā |
विभक्तात्मभ्याम्
vibhaktātmabhyām |
विभक्तात्मभिः
vibhaktātmabhiḥ |
Dativo |
विभक्तात्मने
vibhaktātmane |
विभक्तात्मभ्याम्
vibhaktātmabhyām |
विभक्तात्मभ्यः
vibhaktātmabhyaḥ |
Ablativo |
विभक्तात्मनः
vibhaktātmanaḥ |
विभक्तात्मभ्याम्
vibhaktātmabhyām |
विभक्तात्मभ्यः
vibhaktātmabhyaḥ |
Genitivo |
विभक्तात्मनः
vibhaktātmanaḥ |
विभक्तात्मनोः
vibhaktātmanoḥ |
विभक्तात्मनाम्
vibhaktātmanām |
Locativo |
विभक्तात्मनि
vibhaktātmani |
विभक्तात्मनोः
vibhaktātmanoḥ |
विभक्तात्मसु
vibhaktātmasu |