Sanskrit tools

Sanskrit declension


Declension of विभक्ताविभक्तनिर्णय vibhaktāvibhaktanirṇaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभक्ताविभक्तनिर्णयः vibhaktāvibhaktanirṇayaḥ
विभक्ताविभक्तनिर्णयौ vibhaktāvibhaktanirṇayau
विभक्ताविभक्तनिर्णयाः vibhaktāvibhaktanirṇayāḥ
Vocative विभक्ताविभक्तनिर्णय vibhaktāvibhaktanirṇaya
विभक्ताविभक्तनिर्णयौ vibhaktāvibhaktanirṇayau
विभक्ताविभक्तनिर्णयाः vibhaktāvibhaktanirṇayāḥ
Accusative विभक्ताविभक्तनिर्णयम् vibhaktāvibhaktanirṇayam
विभक्ताविभक्तनिर्णयौ vibhaktāvibhaktanirṇayau
विभक्ताविभक्तनिर्णयान् vibhaktāvibhaktanirṇayān
Instrumental विभक्ताविभक्तनिर्णयेन vibhaktāvibhaktanirṇayena
विभक्ताविभक्तनिर्णयाभ्याम् vibhaktāvibhaktanirṇayābhyām
विभक्ताविभक्तनिर्णयैः vibhaktāvibhaktanirṇayaiḥ
Dative विभक्ताविभक्तनिर्णयाय vibhaktāvibhaktanirṇayāya
विभक्ताविभक्तनिर्णयाभ्याम् vibhaktāvibhaktanirṇayābhyām
विभक्ताविभक्तनिर्णयेभ्यः vibhaktāvibhaktanirṇayebhyaḥ
Ablative विभक्ताविभक्तनिर्णयात् vibhaktāvibhaktanirṇayāt
विभक्ताविभक्तनिर्णयाभ्याम् vibhaktāvibhaktanirṇayābhyām
विभक्ताविभक्तनिर्णयेभ्यः vibhaktāvibhaktanirṇayebhyaḥ
Genitive विभक्ताविभक्तनिर्णयस्य vibhaktāvibhaktanirṇayasya
विभक्ताविभक्तनिर्णययोः vibhaktāvibhaktanirṇayayoḥ
विभक्ताविभक्तनिर्णयानाम् vibhaktāvibhaktanirṇayānām
Locative विभक्ताविभक्तनिर्णये vibhaktāvibhaktanirṇaye
विभक्ताविभक्तनिर्णययोः vibhaktāvibhaktanirṇayayoḥ
विभक्ताविभक्तनिर्णयेषु vibhaktāvibhaktanirṇayeṣu