| Singular | Dual | Plural |
Nominativo |
विभक्ताविभक्तनिर्णयः
vibhaktāvibhaktanirṇayaḥ
|
विभक्ताविभक्तनिर्णयौ
vibhaktāvibhaktanirṇayau
|
विभक्ताविभक्तनिर्णयाः
vibhaktāvibhaktanirṇayāḥ
|
Vocativo |
विभक्ताविभक्तनिर्णय
vibhaktāvibhaktanirṇaya
|
विभक्ताविभक्तनिर्णयौ
vibhaktāvibhaktanirṇayau
|
विभक्ताविभक्तनिर्णयाः
vibhaktāvibhaktanirṇayāḥ
|
Acusativo |
विभक्ताविभक्तनिर्णयम्
vibhaktāvibhaktanirṇayam
|
विभक्ताविभक्तनिर्णयौ
vibhaktāvibhaktanirṇayau
|
विभक्ताविभक्तनिर्णयान्
vibhaktāvibhaktanirṇayān
|
Instrumental |
विभक्ताविभक्तनिर्णयेन
vibhaktāvibhaktanirṇayena
|
विभक्ताविभक्तनिर्णयाभ्याम्
vibhaktāvibhaktanirṇayābhyām
|
विभक्ताविभक्तनिर्णयैः
vibhaktāvibhaktanirṇayaiḥ
|
Dativo |
विभक्ताविभक्तनिर्णयाय
vibhaktāvibhaktanirṇayāya
|
विभक्ताविभक्तनिर्णयाभ्याम्
vibhaktāvibhaktanirṇayābhyām
|
विभक्ताविभक्तनिर्णयेभ्यः
vibhaktāvibhaktanirṇayebhyaḥ
|
Ablativo |
विभक्ताविभक्तनिर्णयात्
vibhaktāvibhaktanirṇayāt
|
विभक्ताविभक्तनिर्णयाभ्याम्
vibhaktāvibhaktanirṇayābhyām
|
विभक्ताविभक्तनिर्णयेभ्यः
vibhaktāvibhaktanirṇayebhyaḥ
|
Genitivo |
विभक्ताविभक्तनिर्णयस्य
vibhaktāvibhaktanirṇayasya
|
विभक्ताविभक्तनिर्णययोः
vibhaktāvibhaktanirṇayayoḥ
|
विभक्ताविभक्तनिर्णयानाम्
vibhaktāvibhaktanirṇayānām
|
Locativo |
विभक्ताविभक्तनिर्णये
vibhaktāvibhaktanirṇaye
|
विभक्ताविभक्तनिर्णययोः
vibhaktāvibhaktanirṇayayoḥ
|
विभक्ताविभक्तनिर्णयेषु
vibhaktāvibhaktanirṇayeṣu
|