Sanskrit tools

Sanskrit declension


Declension of विभक्त्यर्थकारकप्रक्रिया vibhaktyarthakārakaprakriyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभक्त्यर्थकारकप्रक्रिया vibhaktyarthakārakaprakriyā
विभक्त्यर्थकारकप्रक्रिये vibhaktyarthakārakaprakriye
विभक्त्यर्थकारकप्रक्रियाः vibhaktyarthakārakaprakriyāḥ
Vocative विभक्त्यर्थकारकप्रक्रिये vibhaktyarthakārakaprakriye
विभक्त्यर्थकारकप्रक्रिये vibhaktyarthakārakaprakriye
विभक्त्यर्थकारकप्रक्रियाः vibhaktyarthakārakaprakriyāḥ
Accusative विभक्त्यर्थकारकप्रक्रियाम् vibhaktyarthakārakaprakriyām
विभक्त्यर्थकारकप्रक्रिये vibhaktyarthakārakaprakriye
विभक्त्यर्थकारकप्रक्रियाः vibhaktyarthakārakaprakriyāḥ
Instrumental विभक्त्यर्थकारकप्रक्रियया vibhaktyarthakārakaprakriyayā
विभक्त्यर्थकारकप्रक्रियाभ्याम् vibhaktyarthakārakaprakriyābhyām
विभक्त्यर्थकारकप्रक्रियाभिः vibhaktyarthakārakaprakriyābhiḥ
Dative विभक्त्यर्थकारकप्रक्रियायै vibhaktyarthakārakaprakriyāyai
विभक्त्यर्थकारकप्रक्रियाभ्याम् vibhaktyarthakārakaprakriyābhyām
विभक्त्यर्थकारकप्रक्रियाभ्यः vibhaktyarthakārakaprakriyābhyaḥ
Ablative विभक्त्यर्थकारकप्रक्रियायाः vibhaktyarthakārakaprakriyāyāḥ
विभक्त्यर्थकारकप्रक्रियाभ्याम् vibhaktyarthakārakaprakriyābhyām
विभक्त्यर्थकारकप्रक्रियाभ्यः vibhaktyarthakārakaprakriyābhyaḥ
Genitive विभक्त्यर्थकारकप्रक्रियायाः vibhaktyarthakārakaprakriyāyāḥ
विभक्त्यर्थकारकप्रक्रिययोः vibhaktyarthakārakaprakriyayoḥ
विभक्त्यर्थकारकप्रक्रियाणाम् vibhaktyarthakārakaprakriyāṇām
Locative विभक्त्यर्थकारकप्रक्रियायाम् vibhaktyarthakārakaprakriyāyām
विभक्त्यर्थकारकप्रक्रिययोः vibhaktyarthakārakaprakriyayoḥ
विभक्त्यर्थकारकप्रक्रियासु vibhaktyarthakārakaprakriyāsu