| Singular | Dual | Plural |
Nominativo |
विभक्त्यर्थकारकप्रक्रिया
vibhaktyarthakārakaprakriyā
|
विभक्त्यर्थकारकप्रक्रिये
vibhaktyarthakārakaprakriye
|
विभक्त्यर्थकारकप्रक्रियाः
vibhaktyarthakārakaprakriyāḥ
|
Vocativo |
विभक्त्यर्थकारकप्रक्रिये
vibhaktyarthakārakaprakriye
|
विभक्त्यर्थकारकप्रक्रिये
vibhaktyarthakārakaprakriye
|
विभक्त्यर्थकारकप्रक्रियाः
vibhaktyarthakārakaprakriyāḥ
|
Acusativo |
विभक्त्यर्थकारकप्रक्रियाम्
vibhaktyarthakārakaprakriyām
|
विभक्त्यर्थकारकप्रक्रिये
vibhaktyarthakārakaprakriye
|
विभक्त्यर्थकारकप्रक्रियाः
vibhaktyarthakārakaprakriyāḥ
|
Instrumental |
विभक्त्यर्थकारकप्रक्रियया
vibhaktyarthakārakaprakriyayā
|
विभक्त्यर्थकारकप्रक्रियाभ्याम्
vibhaktyarthakārakaprakriyābhyām
|
विभक्त्यर्थकारकप्रक्रियाभिः
vibhaktyarthakārakaprakriyābhiḥ
|
Dativo |
विभक्त्यर्थकारकप्रक्रियायै
vibhaktyarthakārakaprakriyāyai
|
विभक्त्यर्थकारकप्रक्रियाभ्याम्
vibhaktyarthakārakaprakriyābhyām
|
विभक्त्यर्थकारकप्रक्रियाभ्यः
vibhaktyarthakārakaprakriyābhyaḥ
|
Ablativo |
विभक्त्यर्थकारकप्रक्रियायाः
vibhaktyarthakārakaprakriyāyāḥ
|
विभक्त्यर्थकारकप्रक्रियाभ्याम्
vibhaktyarthakārakaprakriyābhyām
|
विभक्त्यर्थकारकप्रक्रियाभ्यः
vibhaktyarthakārakaprakriyābhyaḥ
|
Genitivo |
विभक्त्यर्थकारकप्रक्रियायाः
vibhaktyarthakārakaprakriyāyāḥ
|
विभक्त्यर्थकारकप्रक्रिययोः
vibhaktyarthakārakaprakriyayoḥ
|
विभक्त्यर्थकारकप्रक्रियाणाम्
vibhaktyarthakārakaprakriyāṇām
|
Locativo |
विभक्त्यर्थकारकप्रक्रियायाम्
vibhaktyarthakārakaprakriyāyām
|
विभक्त्यर्थकारकप्रक्रिययोः
vibhaktyarthakārakaprakriyayoḥ
|
विभक्त्यर्थकारकप्रक्रियासु
vibhaktyarthakārakaprakriyāsu
|