| Singular | Dual | Plural |
Nominative |
विभक्त्यर्थनिर्णयः
vibhaktyarthanirṇayaḥ
|
विभक्त्यर्थनिर्णयौ
vibhaktyarthanirṇayau
|
विभक्त्यर्थनिर्णयाः
vibhaktyarthanirṇayāḥ
|
Vocative |
विभक्त्यर्थनिर्णय
vibhaktyarthanirṇaya
|
विभक्त्यर्थनिर्णयौ
vibhaktyarthanirṇayau
|
विभक्त्यर्थनिर्णयाः
vibhaktyarthanirṇayāḥ
|
Accusative |
विभक्त्यर्थनिर्णयम्
vibhaktyarthanirṇayam
|
विभक्त्यर्थनिर्णयौ
vibhaktyarthanirṇayau
|
विभक्त्यर्थनिर्णयान्
vibhaktyarthanirṇayān
|
Instrumental |
विभक्त्यर्थनिर्णयेन
vibhaktyarthanirṇayena
|
विभक्त्यर्थनिर्णयाभ्याम्
vibhaktyarthanirṇayābhyām
|
विभक्त्यर्थनिर्णयैः
vibhaktyarthanirṇayaiḥ
|
Dative |
विभक्त्यर्थनिर्णयाय
vibhaktyarthanirṇayāya
|
विभक्त्यर्थनिर्णयाभ्याम्
vibhaktyarthanirṇayābhyām
|
विभक्त्यर्थनिर्णयेभ्यः
vibhaktyarthanirṇayebhyaḥ
|
Ablative |
विभक्त्यर्थनिर्णयात्
vibhaktyarthanirṇayāt
|
विभक्त्यर्थनिर्णयाभ्याम्
vibhaktyarthanirṇayābhyām
|
विभक्त्यर्थनिर्णयेभ्यः
vibhaktyarthanirṇayebhyaḥ
|
Genitive |
विभक्त्यर्थनिर्णयस्य
vibhaktyarthanirṇayasya
|
विभक्त्यर्थनिर्णययोः
vibhaktyarthanirṇayayoḥ
|
विभक्त्यर्थनिर्णयानाम्
vibhaktyarthanirṇayānām
|
Locative |
विभक्त्यर्थनिर्णये
vibhaktyarthanirṇaye
|
विभक्त्यर्थनिर्णययोः
vibhaktyarthanirṇayayoḥ
|
विभक्त्यर्थनिर्णयेषु
vibhaktyarthanirṇayeṣu
|