Sanskrit tools

Sanskrit declension


Declension of विभक्त्यर्थनिर्णय vibhaktyarthanirṇaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभक्त्यर्थनिर्णयः vibhaktyarthanirṇayaḥ
विभक्त्यर्थनिर्णयौ vibhaktyarthanirṇayau
विभक्त्यर्थनिर्णयाः vibhaktyarthanirṇayāḥ
Vocative विभक्त्यर्थनिर्णय vibhaktyarthanirṇaya
विभक्त्यर्थनिर्णयौ vibhaktyarthanirṇayau
विभक्त्यर्थनिर्णयाः vibhaktyarthanirṇayāḥ
Accusative विभक्त्यर्थनिर्णयम् vibhaktyarthanirṇayam
विभक्त्यर्थनिर्णयौ vibhaktyarthanirṇayau
विभक्त्यर्थनिर्णयान् vibhaktyarthanirṇayān
Instrumental विभक्त्यर्थनिर्णयेन vibhaktyarthanirṇayena
विभक्त्यर्थनिर्णयाभ्याम् vibhaktyarthanirṇayābhyām
विभक्त्यर्थनिर्णयैः vibhaktyarthanirṇayaiḥ
Dative विभक्त्यर्थनिर्णयाय vibhaktyarthanirṇayāya
विभक्त्यर्थनिर्णयाभ्याम् vibhaktyarthanirṇayābhyām
विभक्त्यर्थनिर्णयेभ्यः vibhaktyarthanirṇayebhyaḥ
Ablative विभक्त्यर्थनिर्णयात् vibhaktyarthanirṇayāt
विभक्त्यर्थनिर्णयाभ्याम् vibhaktyarthanirṇayābhyām
विभक्त्यर्थनिर्णयेभ्यः vibhaktyarthanirṇayebhyaḥ
Genitive विभक्त्यर्थनिर्णयस्य vibhaktyarthanirṇayasya
विभक्त्यर्थनिर्णययोः vibhaktyarthanirṇayayoḥ
विभक्त्यर्थनिर्णयानाम् vibhaktyarthanirṇayānām
Locative विभक्त्यर्थनिर्णये vibhaktyarthanirṇaye
विभक्त्यर्थनिर्णययोः vibhaktyarthanirṇayayoḥ
विभक्त्यर्थनिर्णयेषु vibhaktyarthanirṇayeṣu