| Singular | Dual | Plural |
Nominativo |
विभक्त्यर्थनिर्णयः
vibhaktyarthanirṇayaḥ
|
विभक्त्यर्थनिर्णयौ
vibhaktyarthanirṇayau
|
विभक्त्यर्थनिर्णयाः
vibhaktyarthanirṇayāḥ
|
Vocativo |
विभक्त्यर्थनिर्णय
vibhaktyarthanirṇaya
|
विभक्त्यर्थनिर्णयौ
vibhaktyarthanirṇayau
|
विभक्त्यर्थनिर्णयाः
vibhaktyarthanirṇayāḥ
|
Acusativo |
विभक्त्यर्थनिर्णयम्
vibhaktyarthanirṇayam
|
विभक्त्यर्थनिर्णयौ
vibhaktyarthanirṇayau
|
विभक्त्यर्थनिर्णयान्
vibhaktyarthanirṇayān
|
Instrumental |
विभक्त्यर्थनिर्णयेन
vibhaktyarthanirṇayena
|
विभक्त्यर्थनिर्णयाभ्याम्
vibhaktyarthanirṇayābhyām
|
विभक्त्यर्थनिर्णयैः
vibhaktyarthanirṇayaiḥ
|
Dativo |
विभक्त्यर्थनिर्णयाय
vibhaktyarthanirṇayāya
|
विभक्त्यर्थनिर्णयाभ्याम्
vibhaktyarthanirṇayābhyām
|
विभक्त्यर्थनिर्णयेभ्यः
vibhaktyarthanirṇayebhyaḥ
|
Ablativo |
विभक्त्यर्थनिर्णयात्
vibhaktyarthanirṇayāt
|
विभक्त्यर्थनिर्णयाभ्याम्
vibhaktyarthanirṇayābhyām
|
विभक्त्यर्थनिर्णयेभ्यः
vibhaktyarthanirṇayebhyaḥ
|
Genitivo |
विभक्त्यर्थनिर्णयस्य
vibhaktyarthanirṇayasya
|
विभक्त्यर्थनिर्णययोः
vibhaktyarthanirṇayayoḥ
|
विभक्त्यर्थनिर्णयानाम्
vibhaktyarthanirṇayānām
|
Locativo |
विभक्त्यर्थनिर्णये
vibhaktyarthanirṇaye
|
विभक्त्यर्थनिर्णययोः
vibhaktyarthanirṇayayoḥ
|
विभक्त्यर्थनिर्णयेषु
vibhaktyarthanirṇayeṣu
|