Singular | Dual | Plural | |
Nominative |
विभजः
vibhajaḥ |
विभजौ
vibhajau |
विभजाः
vibhajāḥ |
Vocative |
विभज
vibhaja |
विभजौ
vibhajau |
विभजाः
vibhajāḥ |
Accusative |
विभजम्
vibhajam |
विभजौ
vibhajau |
विभजान्
vibhajān |
Instrumental |
विभजेन
vibhajena |
विभजाभ्याम्
vibhajābhyām |
विभजैः
vibhajaiḥ |
Dative |
विभजाय
vibhajāya |
विभजाभ्याम्
vibhajābhyām |
विभजेभ्यः
vibhajebhyaḥ |
Ablative |
विभजात्
vibhajāt |
विभजाभ्याम्
vibhajābhyām |
विभजेभ्यः
vibhajebhyaḥ |
Genitive |
विभजस्य
vibhajasya |
विभजयोः
vibhajayoḥ |
विभजानाम्
vibhajānām |
Locative |
विभजे
vibhaje |
विभजयोः
vibhajayoḥ |
विभजेषु
vibhajeṣu |