Sanskrit tools

Sanskrit declension


Declension of विभज vibhaja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभजः vibhajaḥ
विभजौ vibhajau
विभजाः vibhajāḥ
Vocative विभज vibhaja
विभजौ vibhajau
विभजाः vibhajāḥ
Accusative विभजम् vibhajam
विभजौ vibhajau
विभजान् vibhajān
Instrumental विभजेन vibhajena
विभजाभ्याम् vibhajābhyām
विभजैः vibhajaiḥ
Dative विभजाय vibhajāya
विभजाभ्याम् vibhajābhyām
विभजेभ्यः vibhajebhyaḥ
Ablative विभजात् vibhajāt
विभजाभ्याम् vibhajābhyām
विभजेभ्यः vibhajebhyaḥ
Genitive विभजस्य vibhajasya
विभजयोः vibhajayoḥ
विभजानाम् vibhajānām
Locative विभजे vibhaje
विभजयोः vibhajayoḥ
विभजेषु vibhajeṣu