| Singular | Dual | Plural | |
| Nominative |
विभजः
vibhajaḥ |
विभजौ
vibhajau |
विभजाः
vibhajāḥ |
| Vocative |
विभज
vibhaja |
विभजौ
vibhajau |
विभजाः
vibhajāḥ |
| Accusative |
विभजम्
vibhajam |
विभजौ
vibhajau |
विभजान्
vibhajān |
| Instrumental |
विभजेन
vibhajena |
विभजाभ्याम्
vibhajābhyām |
विभजैः
vibhajaiḥ |
| Dative |
विभजाय
vibhajāya |
विभजाभ्याम्
vibhajābhyām |
विभजेभ्यः
vibhajebhyaḥ |
| Ablative |
विभजात्
vibhajāt |
विभजाभ्याम्
vibhajābhyām |
विभजेभ्यः
vibhajebhyaḥ |
| Genitive |
विभजस्य
vibhajasya |
विभजयोः
vibhajayoḥ |
विभजानाम्
vibhajānām |
| Locative |
विभजे
vibhaje |
विभजयोः
vibhajayoḥ |
विभजेषु
vibhajeṣu |