Singular | Dual | Plural | |
Nominativo |
विभजः
vibhajaḥ |
विभजौ
vibhajau |
विभजाः
vibhajāḥ |
Vocativo |
विभज
vibhaja |
विभजौ
vibhajau |
विभजाः
vibhajāḥ |
Acusativo |
विभजम्
vibhajam |
विभजौ
vibhajau |
विभजान्
vibhajān |
Instrumental |
विभजेन
vibhajena |
विभजाभ्याम्
vibhajābhyām |
विभजैः
vibhajaiḥ |
Dativo |
विभजाय
vibhajāya |
विभजाभ्याम्
vibhajābhyām |
विभजेभ्यः
vibhajebhyaḥ |
Ablativo |
विभजात्
vibhajāt |
विभजाभ्याम्
vibhajābhyām |
विभजेभ्यः
vibhajebhyaḥ |
Genitivo |
विभजस्य
vibhajasya |
विभजयोः
vibhajayoḥ |
विभजानाम्
vibhajānām |
Locativo |
विभजे
vibhaje |
विभजयोः
vibhajayoḥ |
विभजेषु
vibhajeṣu |