Sanskrit tools

Sanskrit declension


Declension of विभजन vibhajana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभजनम् vibhajanam
विभजने vibhajane
विभजनानि vibhajanāni
Vocative विभजन vibhajana
विभजने vibhajane
विभजनानि vibhajanāni
Accusative विभजनम् vibhajanam
विभजने vibhajane
विभजनानि vibhajanāni
Instrumental विभजनेन vibhajanena
विभजनाभ्याम् vibhajanābhyām
विभजनैः vibhajanaiḥ
Dative विभजनाय vibhajanāya
विभजनाभ्याम् vibhajanābhyām
विभजनेभ्यः vibhajanebhyaḥ
Ablative विभजनात् vibhajanāt
विभजनाभ्याम् vibhajanābhyām
विभजनेभ्यः vibhajanebhyaḥ
Genitive विभजनस्य vibhajanasya
विभजनयोः vibhajanayoḥ
विभजनानाम् vibhajanānām
Locative विभजने vibhajane
विभजनयोः vibhajanayoḥ
विभजनेषु vibhajaneṣu