Singular | Dual | Plural | |
Nominativo |
विभजनम्
vibhajanam |
विभजने
vibhajane |
विभजनानि
vibhajanāni |
Vocativo |
विभजन
vibhajana |
विभजने
vibhajane |
विभजनानि
vibhajanāni |
Acusativo |
विभजनम्
vibhajanam |
विभजने
vibhajane |
विभजनानि
vibhajanāni |
Instrumental |
विभजनेन
vibhajanena |
विभजनाभ्याम्
vibhajanābhyām |
विभजनैः
vibhajanaiḥ |
Dativo |
विभजनाय
vibhajanāya |
विभजनाभ्याम्
vibhajanābhyām |
विभजनेभ्यः
vibhajanebhyaḥ |
Ablativo |
विभजनात्
vibhajanāt |
विभजनाभ्याम्
vibhajanābhyām |
विभजनेभ्यः
vibhajanebhyaḥ |
Genitivo |
विभजनस्य
vibhajanasya |
विभजनयोः
vibhajanayoḥ |
विभजनानाम्
vibhajanānām |
Locativo |
विभजने
vibhajane |
विभजनयोः
vibhajanayoḥ |
विभजनेषु
vibhajaneṣu |