Sanskrit tools

Sanskrit declension


Declension of विभज्य vibhajya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभज्यः vibhajyaḥ
विभज्यौ vibhajyau
विभज्याः vibhajyāḥ
Vocative विभज्य vibhajya
विभज्यौ vibhajyau
विभज्याः vibhajyāḥ
Accusative विभज्यम् vibhajyam
विभज्यौ vibhajyau
विभज्यान् vibhajyān
Instrumental विभज्येन vibhajyena
विभज्याभ्याम् vibhajyābhyām
विभज्यैः vibhajyaiḥ
Dative विभज्याय vibhajyāya
विभज्याभ्याम् vibhajyābhyām
विभज्येभ्यः vibhajyebhyaḥ
Ablative विभज्यात् vibhajyāt
विभज्याभ्याम् vibhajyābhyām
विभज्येभ्यः vibhajyebhyaḥ
Genitive विभज्यस्य vibhajyasya
विभज्ययोः vibhajyayoḥ
विभज्यानाम् vibhajyānām
Locative विभज्ये vibhajye
विभज्ययोः vibhajyayoḥ
विभज्येषु vibhajyeṣu