Singular | Dual | Plural | |
Nominativo |
विभज्यः
vibhajyaḥ |
विभज्यौ
vibhajyau |
विभज्याः
vibhajyāḥ |
Vocativo |
विभज्य
vibhajya |
विभज्यौ
vibhajyau |
विभज्याः
vibhajyāḥ |
Acusativo |
विभज्यम्
vibhajyam |
विभज्यौ
vibhajyau |
विभज्यान्
vibhajyān |
Instrumental |
विभज्येन
vibhajyena |
विभज्याभ्याम्
vibhajyābhyām |
विभज्यैः
vibhajyaiḥ |
Dativo |
विभज्याय
vibhajyāya |
विभज्याभ्याम्
vibhajyābhyām |
विभज्येभ्यः
vibhajyebhyaḥ |
Ablativo |
विभज्यात्
vibhajyāt |
विभज्याभ्याम्
vibhajyābhyām |
विभज्येभ्यः
vibhajyebhyaḥ |
Genitivo |
विभज्यस्य
vibhajyasya |
विभज्ययोः
vibhajyayoḥ |
विभज्यानाम्
vibhajyānām |
Locativo |
विभज्ये
vibhajye |
विभज्ययोः
vibhajyayoḥ |
विभज्येषु
vibhajyeṣu |