Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विभज्य vibhajya, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विभज्यः vibhajyaḥ
विभज्यौ vibhajyau
विभज्याः vibhajyāḥ
Vocativo विभज्य vibhajya
विभज्यौ vibhajyau
विभज्याः vibhajyāḥ
Acusativo विभज्यम् vibhajyam
विभज्यौ vibhajyau
विभज्यान् vibhajyān
Instrumental विभज्येन vibhajyena
विभज्याभ्याम् vibhajyābhyām
विभज्यैः vibhajyaiḥ
Dativo विभज्याय vibhajyāya
विभज्याभ्याम् vibhajyābhyām
विभज्येभ्यः vibhajyebhyaḥ
Ablativo विभज्यात् vibhajyāt
विभज्याभ्याम् vibhajyābhyām
विभज्येभ्यः vibhajyebhyaḥ
Genitivo विभज्यस्य vibhajyasya
विभज्ययोः vibhajyayoḥ
विभज्यानाम् vibhajyānām
Locativo विभज्ये vibhajye
विभज्ययोः vibhajyayoḥ
विभज्येषु vibhajyeṣu