Singular | Dual | Plural | |
Nominative |
विभज्या
vibhajyā |
विभज्ये
vibhajye |
विभज्याः
vibhajyāḥ |
Vocative |
विभज्ये
vibhajye |
विभज्ये
vibhajye |
विभज्याः
vibhajyāḥ |
Accusative |
विभज्याम्
vibhajyām |
विभज्ये
vibhajye |
विभज्याः
vibhajyāḥ |
Instrumental |
विभज्यया
vibhajyayā |
विभज्याभ्याम्
vibhajyābhyām |
विभज्याभिः
vibhajyābhiḥ |
Dative |
विभज्यायै
vibhajyāyai |
विभज्याभ्याम्
vibhajyābhyām |
विभज्याभ्यः
vibhajyābhyaḥ |
Ablative |
विभज्यायाः
vibhajyāyāḥ |
विभज्याभ्याम्
vibhajyābhyām |
विभज्याभ्यः
vibhajyābhyaḥ |
Genitive |
विभज्यायाः
vibhajyāyāḥ |
विभज्ययोः
vibhajyayoḥ |
विभज्यानाम्
vibhajyānām |
Locative |
विभज्यायाम्
vibhajyāyām |
विभज्ययोः
vibhajyayoḥ |
विभज्यासु
vibhajyāsu |