Sanskrit tools

Sanskrit declension


Declension of विभज्या vibhajyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभज्या vibhajyā
विभज्ये vibhajye
विभज्याः vibhajyāḥ
Vocative विभज्ये vibhajye
विभज्ये vibhajye
विभज्याः vibhajyāḥ
Accusative विभज्याम् vibhajyām
विभज्ये vibhajye
विभज्याः vibhajyāḥ
Instrumental विभज्यया vibhajyayā
विभज्याभ्याम् vibhajyābhyām
विभज्याभिः vibhajyābhiḥ
Dative विभज्यायै vibhajyāyai
विभज्याभ्याम् vibhajyābhyām
विभज्याभ्यः vibhajyābhyaḥ
Ablative विभज्यायाः vibhajyāyāḥ
विभज्याभ्याम् vibhajyābhyām
विभज्याभ्यः vibhajyābhyaḥ
Genitive विभज्यायाः vibhajyāyāḥ
विभज्ययोः vibhajyayoḥ
विभज्यानाम् vibhajyānām
Locative विभज्यायाम् vibhajyāyām
विभज्ययोः vibhajyayoḥ
विभज्यासु vibhajyāsu