Singular | Dual | Plural | |
Nominativo |
विभज्या
vibhajyā |
विभज्ये
vibhajye |
विभज्याः
vibhajyāḥ |
Vocativo |
विभज्ये
vibhajye |
विभज्ये
vibhajye |
विभज्याः
vibhajyāḥ |
Acusativo |
विभज्याम्
vibhajyām |
विभज्ये
vibhajye |
विभज्याः
vibhajyāḥ |
Instrumental |
विभज्यया
vibhajyayā |
विभज्याभ्याम्
vibhajyābhyām |
विभज्याभिः
vibhajyābhiḥ |
Dativo |
विभज्यायै
vibhajyāyai |
विभज्याभ्याम्
vibhajyābhyām |
विभज्याभ्यः
vibhajyābhyaḥ |
Ablativo |
विभज्यायाः
vibhajyāyāḥ |
विभज्याभ्याम्
vibhajyābhyām |
विभज्याभ्यः
vibhajyābhyaḥ |
Genitivo |
विभज्यायाः
vibhajyāyāḥ |
विभज्ययोः
vibhajyayoḥ |
विभज्यानाम्
vibhajyānām |
Locativo |
विभज्यायाम्
vibhajyāyām |
विभज्ययोः
vibhajyayoḥ |
विभज्यासु
vibhajyāsu |