Sanskrit tools

Sanskrit declension


Declension of विभज्यवाद vibhajyavāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभज्यवादः vibhajyavādaḥ
विभज्यवादौ vibhajyavādau
विभज्यवादाः vibhajyavādāḥ
Vocative विभज्यवाद vibhajyavāda
विभज्यवादौ vibhajyavādau
विभज्यवादाः vibhajyavādāḥ
Accusative विभज्यवादम् vibhajyavādam
विभज्यवादौ vibhajyavādau
विभज्यवादान् vibhajyavādān
Instrumental विभज्यवादेन vibhajyavādena
विभज्यवादाभ्याम् vibhajyavādābhyām
विभज्यवादैः vibhajyavādaiḥ
Dative विभज्यवादाय vibhajyavādāya
विभज्यवादाभ्याम् vibhajyavādābhyām
विभज्यवादेभ्यः vibhajyavādebhyaḥ
Ablative विभज्यवादात् vibhajyavādāt
विभज्यवादाभ्याम् vibhajyavādābhyām
विभज्यवादेभ्यः vibhajyavādebhyaḥ
Genitive विभज्यवादस्य vibhajyavādasya
विभज्यवादयोः vibhajyavādayoḥ
विभज्यवादानाम् vibhajyavādānām
Locative विभज्यवादे vibhajyavāde
विभज्यवादयोः vibhajyavādayoḥ
विभज्यवादेषु vibhajyavādeṣu