| Singular | Dual | Plural |
Nominative |
विभज्यवादः
vibhajyavādaḥ
|
विभज्यवादौ
vibhajyavādau
|
विभज्यवादाः
vibhajyavādāḥ
|
Vocative |
विभज्यवाद
vibhajyavāda
|
विभज्यवादौ
vibhajyavādau
|
विभज्यवादाः
vibhajyavādāḥ
|
Accusative |
विभज्यवादम्
vibhajyavādam
|
विभज्यवादौ
vibhajyavādau
|
विभज्यवादान्
vibhajyavādān
|
Instrumental |
विभज्यवादेन
vibhajyavādena
|
विभज्यवादाभ्याम्
vibhajyavādābhyām
|
विभज्यवादैः
vibhajyavādaiḥ
|
Dative |
विभज्यवादाय
vibhajyavādāya
|
विभज्यवादाभ्याम्
vibhajyavādābhyām
|
विभज्यवादेभ्यः
vibhajyavādebhyaḥ
|
Ablative |
विभज्यवादात्
vibhajyavādāt
|
विभज्यवादाभ्याम्
vibhajyavādābhyām
|
विभज्यवादेभ्यः
vibhajyavādebhyaḥ
|
Genitive |
विभज्यवादस्य
vibhajyavādasya
|
विभज्यवादयोः
vibhajyavādayoḥ
|
विभज्यवादानाम्
vibhajyavādānām
|
Locative |
विभज्यवादे
vibhajyavāde
|
विभज्यवादयोः
vibhajyavādayoḥ
|
विभज्यवादेषु
vibhajyavādeṣu
|