Herramientas de sánscrito

Declinación del sánscrito


Declinación de विभज्यवाद vibhajyavāda, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विभज्यवादः vibhajyavādaḥ
विभज्यवादौ vibhajyavādau
विभज्यवादाः vibhajyavādāḥ
Vocativo विभज्यवाद vibhajyavāda
विभज्यवादौ vibhajyavādau
विभज्यवादाः vibhajyavādāḥ
Acusativo विभज्यवादम् vibhajyavādam
विभज्यवादौ vibhajyavādau
विभज्यवादान् vibhajyavādān
Instrumental विभज्यवादेन vibhajyavādena
विभज्यवादाभ्याम् vibhajyavādābhyām
विभज्यवादैः vibhajyavādaiḥ
Dativo विभज्यवादाय vibhajyavādāya
विभज्यवादाभ्याम् vibhajyavādābhyām
विभज्यवादेभ्यः vibhajyavādebhyaḥ
Ablativo विभज्यवादात् vibhajyavādāt
विभज्यवादाभ्याम् vibhajyavādābhyām
विभज्यवादेभ्यः vibhajyavādebhyaḥ
Genitivo विभज्यवादस्य vibhajyavādasya
विभज्यवादयोः vibhajyavādayoḥ
विभज्यवादानाम् vibhajyavādānām
Locativo विभज्यवादे vibhajyavāde
विभज्यवादयोः vibhajyavādayoḥ
विभज्यवादेषु vibhajyavādeṣu