Sanskrit tools

Sanskrit declension


Declension of विभज्यवादिन् vibhajyavādin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative विभज्यवादी vibhajyavādī
विभज्यवादिनौ vibhajyavādinau
विभज्यवादिनः vibhajyavādinaḥ
Vocative विभज्यवादिन् vibhajyavādin
विभज्यवादिनौ vibhajyavādinau
विभज्यवादिनः vibhajyavādinaḥ
Accusative विभज्यवादिनम् vibhajyavādinam
विभज्यवादिनौ vibhajyavādinau
विभज्यवादिनः vibhajyavādinaḥ
Instrumental विभज्यवादिना vibhajyavādinā
विभज्यवादिभ्याम् vibhajyavādibhyām
विभज्यवादिभिः vibhajyavādibhiḥ
Dative विभज्यवादिने vibhajyavādine
विभज्यवादिभ्याम् vibhajyavādibhyām
विभज्यवादिभ्यः vibhajyavādibhyaḥ
Ablative विभज्यवादिनः vibhajyavādinaḥ
विभज्यवादिभ्याम् vibhajyavādibhyām
विभज्यवादिभ्यः vibhajyavādibhyaḥ
Genitive विभज्यवादिनः vibhajyavādinaḥ
विभज्यवादिनोः vibhajyavādinoḥ
विभज्यवादिनाम् vibhajyavādinām
Locative विभज्यवादिनि vibhajyavādini
विभज्यवादिनोः vibhajyavādinoḥ
विभज्यवादिषु vibhajyavādiṣu