| Singular | Dual | Plural |
Nominative |
विभज्यवादी
vibhajyavādī
|
विभज्यवादिनौ
vibhajyavādinau
|
विभज्यवादिनः
vibhajyavādinaḥ
|
Vocative |
विभज्यवादिन्
vibhajyavādin
|
विभज्यवादिनौ
vibhajyavādinau
|
विभज्यवादिनः
vibhajyavādinaḥ
|
Accusative |
विभज्यवादिनम्
vibhajyavādinam
|
विभज्यवादिनौ
vibhajyavādinau
|
विभज्यवादिनः
vibhajyavādinaḥ
|
Instrumental |
विभज्यवादिना
vibhajyavādinā
|
विभज्यवादिभ्याम्
vibhajyavādibhyām
|
विभज्यवादिभिः
vibhajyavādibhiḥ
|
Dative |
विभज्यवादिने
vibhajyavādine
|
विभज्यवादिभ्याम्
vibhajyavādibhyām
|
विभज्यवादिभ्यः
vibhajyavādibhyaḥ
|
Ablative |
विभज्यवादिनः
vibhajyavādinaḥ
|
विभज्यवादिभ्याम्
vibhajyavādibhyām
|
विभज्यवादिभ्यः
vibhajyavādibhyaḥ
|
Genitive |
विभज्यवादिनः
vibhajyavādinaḥ
|
विभज्यवादिनोः
vibhajyavādinoḥ
|
विभज्यवादिनाम्
vibhajyavādinām
|
Locative |
विभज्यवादिनि
vibhajyavādini
|
विभज्यवादिनोः
vibhajyavādinoḥ
|
विभज्यवादिषु
vibhajyavādiṣu
|