Herramientas de sánscrito

Declinación del sánscrito


Declinación de विभज्यवादिन् vibhajyavādin, m.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo विभज्यवादी vibhajyavādī
विभज्यवादिनौ vibhajyavādinau
विभज्यवादिनः vibhajyavādinaḥ
Vocativo विभज्यवादिन् vibhajyavādin
विभज्यवादिनौ vibhajyavādinau
विभज्यवादिनः vibhajyavādinaḥ
Acusativo विभज्यवादिनम् vibhajyavādinam
विभज्यवादिनौ vibhajyavādinau
विभज्यवादिनः vibhajyavādinaḥ
Instrumental विभज्यवादिना vibhajyavādinā
विभज्यवादिभ्याम् vibhajyavādibhyām
विभज्यवादिभिः vibhajyavādibhiḥ
Dativo विभज्यवादिने vibhajyavādine
विभज्यवादिभ्याम् vibhajyavādibhyām
विभज्यवादिभ्यः vibhajyavādibhyaḥ
Ablativo विभज्यवादिनः vibhajyavādinaḥ
विभज्यवादिभ्याम् vibhajyavādibhyām
विभज्यवादिभ्यः vibhajyavādibhyaḥ
Genitivo विभज्यवादिनः vibhajyavādinaḥ
विभज्यवादिनोः vibhajyavādinoḥ
विभज्यवादिनाम् vibhajyavādinām
Locativo विभज्यवादिनि vibhajyavādini
विभज्यवादिनोः vibhajyavādinoḥ
विभज्यवादिषु vibhajyavādiṣu