| Singular | Dual | Plural | |
| Nominative |
विभागः
vibhāgaḥ |
विभागौ
vibhāgau |
विभागाः
vibhāgāḥ |
| Vocative |
विभाग
vibhāga |
विभागौ
vibhāgau |
विभागाः
vibhāgāḥ |
| Accusative |
विभागम्
vibhāgam |
विभागौ
vibhāgau |
विभागान्
vibhāgān |
| Instrumental |
विभागेन
vibhāgena |
विभागाभ्याम्
vibhāgābhyām |
विभागैः
vibhāgaiḥ |
| Dative |
विभागाय
vibhāgāya |
विभागाभ्याम्
vibhāgābhyām |
विभागेभ्यः
vibhāgebhyaḥ |
| Ablative |
विभागात्
vibhāgāt |
विभागाभ्याम्
vibhāgābhyām |
विभागेभ्यः
vibhāgebhyaḥ |
| Genitive |
विभागस्य
vibhāgasya |
विभागयोः
vibhāgayoḥ |
विभागानाम्
vibhāgānām |
| Locative |
विभागे
vibhāge |
विभागयोः
vibhāgayoḥ |
विभागेषु
vibhāgeṣu |