| Singular | Dual | Plural | |
| Nominativo |
विभागः
vibhāgaḥ |
विभागौ
vibhāgau |
विभागाः
vibhāgāḥ |
| Vocativo |
विभाग
vibhāga |
विभागौ
vibhāgau |
विभागाः
vibhāgāḥ |
| Acusativo |
विभागम्
vibhāgam |
विभागौ
vibhāgau |
विभागान्
vibhāgān |
| Instrumental |
विभागेन
vibhāgena |
विभागाभ्याम्
vibhāgābhyām |
विभागैः
vibhāgaiḥ |
| Dativo |
विभागाय
vibhāgāya |
विभागाभ्याम्
vibhāgābhyām |
विभागेभ्यः
vibhāgebhyaḥ |
| Ablativo |
विभागात्
vibhāgāt |
विभागाभ्याम्
vibhāgābhyām |
विभागेभ्यः
vibhāgebhyaḥ |
| Genitivo |
विभागस्य
vibhāgasya |
विभागयोः
vibhāgayoḥ |
विभागानाम्
vibhāgānām |
| Locativo |
विभागे
vibhāge |
विभागयोः
vibhāgayoḥ |
विभागेषु
vibhāgeṣu |