| Singular | Dual | Plural |
Nominative |
विभागकल्पना
vibhāgakalpanā
|
विभागकल्पने
vibhāgakalpane
|
विभागकल्पनाः
vibhāgakalpanāḥ
|
Vocative |
विभागकल्पने
vibhāgakalpane
|
विभागकल्पने
vibhāgakalpane
|
विभागकल्पनाः
vibhāgakalpanāḥ
|
Accusative |
विभागकल्पनाम्
vibhāgakalpanām
|
विभागकल्पने
vibhāgakalpane
|
विभागकल्पनाः
vibhāgakalpanāḥ
|
Instrumental |
विभागकल्पनया
vibhāgakalpanayā
|
विभागकल्पनाभ्याम्
vibhāgakalpanābhyām
|
विभागकल्पनाभिः
vibhāgakalpanābhiḥ
|
Dative |
विभागकल्पनायै
vibhāgakalpanāyai
|
विभागकल्पनाभ्याम्
vibhāgakalpanābhyām
|
विभागकल्पनाभ्यः
vibhāgakalpanābhyaḥ
|
Ablative |
विभागकल्पनायाः
vibhāgakalpanāyāḥ
|
विभागकल्पनाभ्याम्
vibhāgakalpanābhyām
|
विभागकल्पनाभ्यः
vibhāgakalpanābhyaḥ
|
Genitive |
विभागकल्पनायाः
vibhāgakalpanāyāḥ
|
विभागकल्पनयोः
vibhāgakalpanayoḥ
|
विभागकल्पनानाम्
vibhāgakalpanānām
|
Locative |
विभागकल्पनायाम्
vibhāgakalpanāyām
|
विभागकल्पनयोः
vibhāgakalpanayoḥ
|
विभागकल्पनासु
vibhāgakalpanāsu
|