| Singular | Dual | Plural |
Nominativo |
विभागकल्पना
vibhāgakalpanā
|
विभागकल्पने
vibhāgakalpane
|
विभागकल्पनाः
vibhāgakalpanāḥ
|
Vocativo |
विभागकल्पने
vibhāgakalpane
|
विभागकल्पने
vibhāgakalpane
|
विभागकल्पनाः
vibhāgakalpanāḥ
|
Acusativo |
विभागकल्पनाम्
vibhāgakalpanām
|
विभागकल्पने
vibhāgakalpane
|
विभागकल्पनाः
vibhāgakalpanāḥ
|
Instrumental |
विभागकल्पनया
vibhāgakalpanayā
|
विभागकल्पनाभ्याम्
vibhāgakalpanābhyām
|
विभागकल्पनाभिः
vibhāgakalpanābhiḥ
|
Dativo |
विभागकल्पनायै
vibhāgakalpanāyai
|
विभागकल्पनाभ्याम्
vibhāgakalpanābhyām
|
विभागकल्पनाभ्यः
vibhāgakalpanābhyaḥ
|
Ablativo |
विभागकल्पनायाः
vibhāgakalpanāyāḥ
|
विभागकल्पनाभ्याम्
vibhāgakalpanābhyām
|
विभागकल्पनाभ्यः
vibhāgakalpanābhyaḥ
|
Genitivo |
विभागकल्पनायाः
vibhāgakalpanāyāḥ
|
विभागकल्पनयोः
vibhāgakalpanayoḥ
|
विभागकल्पनानाम्
vibhāgakalpanānām
|
Locativo |
विभागकल्पनायाम्
vibhāgakalpanāyām
|
विभागकल्पनयोः
vibhāgakalpanayoḥ
|
विभागकल्पनासु
vibhāgakalpanāsu
|