Sanskrit tools

Sanskrit declension


Declension of विभागज्ञा vibhāgajñā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभागज्ञा vibhāgajñā
विभागज्ञे vibhāgajñe
विभागज्ञाः vibhāgajñāḥ
Vocative विभागज्ञे vibhāgajñe
विभागज्ञे vibhāgajñe
विभागज्ञाः vibhāgajñāḥ
Accusative विभागज्ञाम् vibhāgajñām
विभागज्ञे vibhāgajñe
विभागज्ञाः vibhāgajñāḥ
Instrumental विभागज्ञया vibhāgajñayā
विभागज्ञाभ्याम् vibhāgajñābhyām
विभागज्ञाभिः vibhāgajñābhiḥ
Dative विभागज्ञायै vibhāgajñāyai
विभागज्ञाभ्याम् vibhāgajñābhyām
विभागज्ञाभ्यः vibhāgajñābhyaḥ
Ablative विभागज्ञायाः vibhāgajñāyāḥ
विभागज्ञाभ्याम् vibhāgajñābhyām
विभागज्ञाभ्यः vibhāgajñābhyaḥ
Genitive विभागज्ञायाः vibhāgajñāyāḥ
विभागज्ञयोः vibhāgajñayoḥ
विभागज्ञानाम् vibhāgajñānām
Locative विभागज्ञायाम् vibhāgajñāyām
विभागज्ञयोः vibhāgajñayoḥ
विभागज्ञासु vibhāgajñāsu