| Singular | Dual | Plural |
Nominativo |
विभागज्ञा
vibhāgajñā
|
विभागज्ञे
vibhāgajñe
|
विभागज्ञाः
vibhāgajñāḥ
|
Vocativo |
विभागज्ञे
vibhāgajñe
|
विभागज्ञे
vibhāgajñe
|
विभागज्ञाः
vibhāgajñāḥ
|
Acusativo |
विभागज्ञाम्
vibhāgajñām
|
विभागज्ञे
vibhāgajñe
|
विभागज्ञाः
vibhāgajñāḥ
|
Instrumental |
विभागज्ञया
vibhāgajñayā
|
विभागज्ञाभ्याम्
vibhāgajñābhyām
|
विभागज्ञाभिः
vibhāgajñābhiḥ
|
Dativo |
विभागज्ञायै
vibhāgajñāyai
|
विभागज्ञाभ्याम्
vibhāgajñābhyām
|
विभागज्ञाभ्यः
vibhāgajñābhyaḥ
|
Ablativo |
विभागज्ञायाः
vibhāgajñāyāḥ
|
विभागज्ञाभ्याम्
vibhāgajñābhyām
|
विभागज्ञाभ्यः
vibhāgajñābhyaḥ
|
Genitivo |
विभागज्ञायाः
vibhāgajñāyāḥ
|
विभागज्ञयोः
vibhāgajñayoḥ
|
विभागज्ञानाम्
vibhāgajñānām
|
Locativo |
विभागज्ञायाम्
vibhāgajñāyām
|
विभागज्ञयोः
vibhāgajñayoḥ
|
विभागज्ञासु
vibhāgajñāsu
|