| Singular | Dual | Plural |
Nominative |
विभागत्वम्
vibhāgatvam
|
विभागत्वे
vibhāgatve
|
विभागत्वानि
vibhāgatvāni
|
Vocative |
विभागत्व
vibhāgatva
|
विभागत्वे
vibhāgatve
|
विभागत्वानि
vibhāgatvāni
|
Accusative |
विभागत्वम्
vibhāgatvam
|
विभागत्वे
vibhāgatve
|
विभागत्वानि
vibhāgatvāni
|
Instrumental |
विभागत्वेन
vibhāgatvena
|
विभागत्वाभ्याम्
vibhāgatvābhyām
|
विभागत्वैः
vibhāgatvaiḥ
|
Dative |
विभागत्वाय
vibhāgatvāya
|
विभागत्वाभ्याम्
vibhāgatvābhyām
|
विभागत्वेभ्यः
vibhāgatvebhyaḥ
|
Ablative |
विभागत्वात्
vibhāgatvāt
|
विभागत्वाभ्याम्
vibhāgatvābhyām
|
विभागत्वेभ्यः
vibhāgatvebhyaḥ
|
Genitive |
विभागत्वस्य
vibhāgatvasya
|
विभागत्वयोः
vibhāgatvayoḥ
|
विभागत्वानाम्
vibhāgatvānām
|
Locative |
विभागत्वे
vibhāgatve
|
विभागत्वयोः
vibhāgatvayoḥ
|
विभागत्वेषु
vibhāgatveṣu
|