Sanskrit tools

Sanskrit declension


Declension of विभागत्व vibhāgatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभागत्वम् vibhāgatvam
विभागत्वे vibhāgatve
विभागत्वानि vibhāgatvāni
Vocative विभागत्व vibhāgatva
विभागत्वे vibhāgatve
विभागत्वानि vibhāgatvāni
Accusative विभागत्वम् vibhāgatvam
विभागत्वे vibhāgatve
विभागत्वानि vibhāgatvāni
Instrumental विभागत्वेन vibhāgatvena
विभागत्वाभ्याम् vibhāgatvābhyām
विभागत्वैः vibhāgatvaiḥ
Dative विभागत्वाय vibhāgatvāya
विभागत्वाभ्याम् vibhāgatvābhyām
विभागत्वेभ्यः vibhāgatvebhyaḥ
Ablative विभागत्वात् vibhāgatvāt
विभागत्वाभ्याम् vibhāgatvābhyām
विभागत्वेभ्यः vibhāgatvebhyaḥ
Genitive विभागत्वस्य vibhāgatvasya
विभागत्वयोः vibhāgatvayoḥ
विभागत्वानाम् vibhāgatvānām
Locative विभागत्वे vibhāgatve
विभागत्वयोः vibhāgatvayoḥ
विभागत्वेषु vibhāgatveṣu