| Singular | Dual | Plural |
Nominativo |
विभागत्वम्
vibhāgatvam
|
विभागत्वे
vibhāgatve
|
विभागत्वानि
vibhāgatvāni
|
Vocativo |
विभागत्व
vibhāgatva
|
विभागत्वे
vibhāgatve
|
विभागत्वानि
vibhāgatvāni
|
Acusativo |
विभागत्वम्
vibhāgatvam
|
विभागत्वे
vibhāgatve
|
विभागत्वानि
vibhāgatvāni
|
Instrumental |
विभागत्वेन
vibhāgatvena
|
विभागत्वाभ्याम्
vibhāgatvābhyām
|
विभागत्वैः
vibhāgatvaiḥ
|
Dativo |
विभागत्वाय
vibhāgatvāya
|
विभागत्वाभ्याम्
vibhāgatvābhyām
|
विभागत्वेभ्यः
vibhāgatvebhyaḥ
|
Ablativo |
विभागत्वात्
vibhāgatvāt
|
विभागत्वाभ्याम्
vibhāgatvābhyām
|
विभागत्वेभ्यः
vibhāgatvebhyaḥ
|
Genitivo |
विभागत्वस्य
vibhāgatvasya
|
विभागत्वयोः
vibhāgatvayoḥ
|
विभागत्वानाम्
vibhāgatvānām
|
Locativo |
विभागत्वे
vibhāgatve
|
विभागत्वयोः
vibhāgatvayoḥ
|
विभागत्वेषु
vibhāgatveṣu
|