Herramientas de sánscrito

Declinación del sánscrito


Declinación de विभागत्व vibhāgatva, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विभागत्वम् vibhāgatvam
विभागत्वे vibhāgatve
विभागत्वानि vibhāgatvāni
Vocativo विभागत्व vibhāgatva
विभागत्वे vibhāgatve
विभागत्वानि vibhāgatvāni
Acusativo विभागत्वम् vibhāgatvam
विभागत्वे vibhāgatve
विभागत्वानि vibhāgatvāni
Instrumental विभागत्वेन vibhāgatvena
विभागत्वाभ्याम् vibhāgatvābhyām
विभागत्वैः vibhāgatvaiḥ
Dativo विभागत्वाय vibhāgatvāya
विभागत्वाभ्याम् vibhāgatvābhyām
विभागत्वेभ्यः vibhāgatvebhyaḥ
Ablativo विभागत्वात् vibhāgatvāt
विभागत्वाभ्याम् vibhāgatvābhyām
विभागत्वेभ्यः vibhāgatvebhyaḥ
Genitivo विभागत्वस्य vibhāgatvasya
विभागत्वयोः vibhāgatvayoḥ
विभागत्वानाम् vibhāgatvānām
Locativo विभागत्वे vibhāgatve
विभागत्वयोः vibhāgatvayoḥ
विभागत्वेषु vibhāgatveṣu