| Singular | Dual | Plural |
Nominative |
विभागधर्मः
vibhāgadharmaḥ
|
विभागधर्मौ
vibhāgadharmau
|
विभागधर्माः
vibhāgadharmāḥ
|
Vocative |
विभागधर्म
vibhāgadharma
|
विभागधर्मौ
vibhāgadharmau
|
विभागधर्माः
vibhāgadharmāḥ
|
Accusative |
विभागधर्मम्
vibhāgadharmam
|
विभागधर्मौ
vibhāgadharmau
|
विभागधर्मान्
vibhāgadharmān
|
Instrumental |
विभागधर्मेण
vibhāgadharmeṇa
|
विभागधर्माभ्याम्
vibhāgadharmābhyām
|
विभागधर्मैः
vibhāgadharmaiḥ
|
Dative |
विभागधर्माय
vibhāgadharmāya
|
विभागधर्माभ्याम्
vibhāgadharmābhyām
|
विभागधर्मेभ्यः
vibhāgadharmebhyaḥ
|
Ablative |
विभागधर्मात्
vibhāgadharmāt
|
विभागधर्माभ्याम्
vibhāgadharmābhyām
|
विभागधर्मेभ्यः
vibhāgadharmebhyaḥ
|
Genitive |
विभागधर्मस्य
vibhāgadharmasya
|
विभागधर्मयोः
vibhāgadharmayoḥ
|
विभागधर्माणाम्
vibhāgadharmāṇām
|
Locative |
विभागधर्मे
vibhāgadharme
|
विभागधर्मयोः
vibhāgadharmayoḥ
|
विभागधर्मेषु
vibhāgadharmeṣu
|