Sanskrit tools

Sanskrit declension


Declension of विभागधर्म vibhāgadharma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभागधर्मः vibhāgadharmaḥ
विभागधर्मौ vibhāgadharmau
विभागधर्माः vibhāgadharmāḥ
Vocative विभागधर्म vibhāgadharma
विभागधर्मौ vibhāgadharmau
विभागधर्माः vibhāgadharmāḥ
Accusative विभागधर्मम् vibhāgadharmam
विभागधर्मौ vibhāgadharmau
विभागधर्मान् vibhāgadharmān
Instrumental विभागधर्मेण vibhāgadharmeṇa
विभागधर्माभ्याम् vibhāgadharmābhyām
विभागधर्मैः vibhāgadharmaiḥ
Dative विभागधर्माय vibhāgadharmāya
विभागधर्माभ्याम् vibhāgadharmābhyām
विभागधर्मेभ्यः vibhāgadharmebhyaḥ
Ablative विभागधर्मात् vibhāgadharmāt
विभागधर्माभ्याम् vibhāgadharmābhyām
विभागधर्मेभ्यः vibhāgadharmebhyaḥ
Genitive विभागधर्मस्य vibhāgadharmasya
विभागधर्मयोः vibhāgadharmayoḥ
विभागधर्माणाम् vibhāgadharmāṇām
Locative विभागधर्मे vibhāgadharme
विभागधर्मयोः vibhāgadharmayoḥ
विभागधर्मेषु vibhāgadharmeṣu