| Singular | Dual | Plural |
Nominativo |
विभागधर्मः
vibhāgadharmaḥ
|
विभागधर्मौ
vibhāgadharmau
|
विभागधर्माः
vibhāgadharmāḥ
|
Vocativo |
विभागधर्म
vibhāgadharma
|
विभागधर्मौ
vibhāgadharmau
|
विभागधर्माः
vibhāgadharmāḥ
|
Acusativo |
विभागधर्मम्
vibhāgadharmam
|
विभागधर्मौ
vibhāgadharmau
|
विभागधर्मान्
vibhāgadharmān
|
Instrumental |
विभागधर्मेण
vibhāgadharmeṇa
|
विभागधर्माभ्याम्
vibhāgadharmābhyām
|
विभागधर्मैः
vibhāgadharmaiḥ
|
Dativo |
विभागधर्माय
vibhāgadharmāya
|
विभागधर्माभ्याम्
vibhāgadharmābhyām
|
विभागधर्मेभ्यः
vibhāgadharmebhyaḥ
|
Ablativo |
विभागधर्मात्
vibhāgadharmāt
|
विभागधर्माभ्याम्
vibhāgadharmābhyām
|
विभागधर्मेभ्यः
vibhāgadharmebhyaḥ
|
Genitivo |
विभागधर्मस्य
vibhāgadharmasya
|
विभागधर्मयोः
vibhāgadharmayoḥ
|
विभागधर्माणाम्
vibhāgadharmāṇām
|
Locativo |
विभागधर्मे
vibhāgadharme
|
विभागधर्मयोः
vibhāgadharmayoḥ
|
विभागधर्मेषु
vibhāgadharmeṣu
|