| Singular | Dual | Plural |
| Nominative |
विभागभाक्
vibhāgabhāk
|
विभागभाजौ
vibhāgabhājau
|
विभागभाजः
vibhāgabhājaḥ
|
| Vocative |
विभागभाक्
vibhāgabhāk
|
विभागभाजौ
vibhāgabhājau
|
विभागभाजः
vibhāgabhājaḥ
|
| Accusative |
विभागभाजम्
vibhāgabhājam
|
विभागभाजौ
vibhāgabhājau
|
विभागभाजः
vibhāgabhājaḥ
|
| Instrumental |
विभागभाजा
vibhāgabhājā
|
विभागभाग्भ्याम्
vibhāgabhāgbhyām
|
विभागभाग्भिः
vibhāgabhāgbhiḥ
|
| Dative |
विभागभाजे
vibhāgabhāje
|
विभागभाग्भ्याम्
vibhāgabhāgbhyām
|
विभागभाग्भ्यः
vibhāgabhāgbhyaḥ
|
| Ablative |
विभागभाजः
vibhāgabhājaḥ
|
विभागभाग्भ्याम्
vibhāgabhāgbhyām
|
विभागभाग्भ्यः
vibhāgabhāgbhyaḥ
|
| Genitive |
विभागभाजः
vibhāgabhājaḥ
|
विभागभाजोः
vibhāgabhājoḥ
|
विभागभाजाम्
vibhāgabhājām
|
| Locative |
विभागभाजि
vibhāgabhāji
|
विभागभाजोः
vibhāgabhājoḥ
|
विभागभाक्षु
vibhāgabhākṣu
|