Sanskrit tools

Sanskrit declension


Declension of विभागभाज् vibhāgabhāj, m.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative विभागभाक् vibhāgabhāk
विभागभाजौ vibhāgabhājau
विभागभाजः vibhāgabhājaḥ
Vocative विभागभाक् vibhāgabhāk
विभागभाजौ vibhāgabhājau
विभागभाजः vibhāgabhājaḥ
Accusative विभागभाजम् vibhāgabhājam
विभागभाजौ vibhāgabhājau
विभागभाजः vibhāgabhājaḥ
Instrumental विभागभाजा vibhāgabhājā
विभागभाग्भ्याम् vibhāgabhāgbhyām
विभागभाग्भिः vibhāgabhāgbhiḥ
Dative विभागभाजे vibhāgabhāje
विभागभाग्भ्याम् vibhāgabhāgbhyām
विभागभाग्भ्यः vibhāgabhāgbhyaḥ
Ablative विभागभाजः vibhāgabhājaḥ
विभागभाग्भ्याम् vibhāgabhāgbhyām
विभागभाग्भ्यः vibhāgabhāgbhyaḥ
Genitive विभागभाजः vibhāgabhājaḥ
विभागभाजोः vibhāgabhājoḥ
विभागभाजाम् vibhāgabhājām
Locative विभागभाजि vibhāgabhāji
विभागभाजोः vibhāgabhājoḥ
विभागभाक्षु vibhāgabhākṣu