| Singular | Dual | Plural |
Nominativo |
विभागभाक्
vibhāgabhāk
|
विभागभाजौ
vibhāgabhājau
|
विभागभाजः
vibhāgabhājaḥ
|
Vocativo |
विभागभाक्
vibhāgabhāk
|
विभागभाजौ
vibhāgabhājau
|
विभागभाजः
vibhāgabhājaḥ
|
Acusativo |
विभागभाजम्
vibhāgabhājam
|
विभागभाजौ
vibhāgabhājau
|
विभागभाजः
vibhāgabhājaḥ
|
Instrumental |
विभागभाजा
vibhāgabhājā
|
विभागभाग्भ्याम्
vibhāgabhāgbhyām
|
विभागभाग्भिः
vibhāgabhāgbhiḥ
|
Dativo |
विभागभाजे
vibhāgabhāje
|
विभागभाग्भ्याम्
vibhāgabhāgbhyām
|
विभागभाग्भ्यः
vibhāgabhāgbhyaḥ
|
Ablativo |
विभागभाजः
vibhāgabhājaḥ
|
विभागभाग्भ्याम्
vibhāgabhāgbhyām
|
विभागभाग्भ्यः
vibhāgabhāgbhyaḥ
|
Genitivo |
विभागभाजः
vibhāgabhājaḥ
|
विभागभाजोः
vibhāgabhājoḥ
|
विभागभाजाम्
vibhāgabhājām
|
Locativo |
विभागभाजि
vibhāgabhāji
|
विभागभाजोः
vibhāgabhājoḥ
|
विभागभाक्षु
vibhāgabhākṣu
|