| Singular | Dual | Plural |
Nominative |
विभागभिन्नम्
vibhāgabhinnam
|
विभागभिन्ने
vibhāgabhinne
|
विभागभिन्नानि
vibhāgabhinnāni
|
Vocative |
विभागभिन्न
vibhāgabhinna
|
विभागभिन्ने
vibhāgabhinne
|
विभागभिन्नानि
vibhāgabhinnāni
|
Accusative |
विभागभिन्नम्
vibhāgabhinnam
|
विभागभिन्ने
vibhāgabhinne
|
विभागभिन्नानि
vibhāgabhinnāni
|
Instrumental |
विभागभिन्नेन
vibhāgabhinnena
|
विभागभिन्नाभ्याम्
vibhāgabhinnābhyām
|
विभागभिन्नैः
vibhāgabhinnaiḥ
|
Dative |
विभागभिन्नाय
vibhāgabhinnāya
|
विभागभिन्नाभ्याम्
vibhāgabhinnābhyām
|
विभागभिन्नेभ्यः
vibhāgabhinnebhyaḥ
|
Ablative |
विभागभिन्नात्
vibhāgabhinnāt
|
विभागभिन्नाभ्याम्
vibhāgabhinnābhyām
|
विभागभिन्नेभ्यः
vibhāgabhinnebhyaḥ
|
Genitive |
विभागभिन्नस्य
vibhāgabhinnasya
|
विभागभिन्नयोः
vibhāgabhinnayoḥ
|
विभागभिन्नानाम्
vibhāgabhinnānām
|
Locative |
विभागभिन्ने
vibhāgabhinne
|
विभागभिन्नयोः
vibhāgabhinnayoḥ
|
विभागभिन्नेषु
vibhāgabhinneṣu
|