| Singular | Dual | Plural |
Nominativo |
विभागभिन्नम्
vibhāgabhinnam
|
विभागभिन्ने
vibhāgabhinne
|
विभागभिन्नानि
vibhāgabhinnāni
|
Vocativo |
विभागभिन्न
vibhāgabhinna
|
विभागभिन्ने
vibhāgabhinne
|
विभागभिन्नानि
vibhāgabhinnāni
|
Acusativo |
विभागभिन्नम्
vibhāgabhinnam
|
विभागभिन्ने
vibhāgabhinne
|
विभागभिन्नानि
vibhāgabhinnāni
|
Instrumental |
विभागभिन्नेन
vibhāgabhinnena
|
विभागभिन्नाभ्याम्
vibhāgabhinnābhyām
|
विभागभिन्नैः
vibhāgabhinnaiḥ
|
Dativo |
विभागभिन्नाय
vibhāgabhinnāya
|
विभागभिन्नाभ्याम्
vibhāgabhinnābhyām
|
विभागभिन्नेभ्यः
vibhāgabhinnebhyaḥ
|
Ablativo |
विभागभिन्नात्
vibhāgabhinnāt
|
विभागभिन्नाभ्याम्
vibhāgabhinnābhyām
|
विभागभिन्नेभ्यः
vibhāgabhinnebhyaḥ
|
Genitivo |
विभागभिन्नस्य
vibhāgabhinnasya
|
विभागभिन्नयोः
vibhāgabhinnayoḥ
|
विभागभिन्नानाम्
vibhāgabhinnānām
|
Locativo |
विभागभिन्ने
vibhāgabhinne
|
विभागभिन्नयोः
vibhāgabhinnayoḥ
|
विभागभिन्नेषु
vibhāgabhinneṣu
|