Sanskrit tools

Sanskrit declension


Declension of विभागवत् vibhāgavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative विभागवान् vibhāgavān
विभागवन्तौ vibhāgavantau
विभागवन्तः vibhāgavantaḥ
Vocative विभागवन् vibhāgavan
विभागवन्तौ vibhāgavantau
विभागवन्तः vibhāgavantaḥ
Accusative विभागवन्तम् vibhāgavantam
विभागवन्तौ vibhāgavantau
विभागवतः vibhāgavataḥ
Instrumental विभागवता vibhāgavatā
विभागवद्भ्याम् vibhāgavadbhyām
विभागवद्भिः vibhāgavadbhiḥ
Dative विभागवते vibhāgavate
विभागवद्भ्याम् vibhāgavadbhyām
विभागवद्भ्यः vibhāgavadbhyaḥ
Ablative विभागवतः vibhāgavataḥ
विभागवद्भ्याम् vibhāgavadbhyām
विभागवद्भ्यः vibhāgavadbhyaḥ
Genitive विभागवतः vibhāgavataḥ
विभागवतोः vibhāgavatoḥ
विभागवताम् vibhāgavatām
Locative विभागवति vibhāgavati
विभागवतोः vibhāgavatoḥ
विभागवत्सु vibhāgavatsu