Herramientas de sánscrito

Declinación del sánscrito


Declinación de विभागवत् vibhāgavat, m.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo विभागवान् vibhāgavān
विभागवन्तौ vibhāgavantau
विभागवन्तः vibhāgavantaḥ
Vocativo विभागवन् vibhāgavan
विभागवन्तौ vibhāgavantau
विभागवन्तः vibhāgavantaḥ
Acusativo विभागवन्तम् vibhāgavantam
विभागवन्तौ vibhāgavantau
विभागवतः vibhāgavataḥ
Instrumental विभागवता vibhāgavatā
विभागवद्भ्याम् vibhāgavadbhyām
विभागवद्भिः vibhāgavadbhiḥ
Dativo विभागवते vibhāgavate
विभागवद्भ्याम् vibhāgavadbhyām
विभागवद्भ्यः vibhāgavadbhyaḥ
Ablativo विभागवतः vibhāgavataḥ
विभागवद्भ्याम् vibhāgavadbhyām
विभागवद्भ्यः vibhāgavadbhyaḥ
Genitivo विभागवतः vibhāgavataḥ
विभागवतोः vibhāgavatoḥ
विभागवताम् vibhāgavatām
Locativo विभागवति vibhāgavati
विभागवतोः vibhāgavatoḥ
विभागवत्सु vibhāgavatsu