Sanskrit tools

Sanskrit declension


Declension of विभागवती vibhāgavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative विभागवती vibhāgavatī
विभागवत्यौ vibhāgavatyau
विभागवत्यः vibhāgavatyaḥ
Vocative विभागवति vibhāgavati
विभागवत्यौ vibhāgavatyau
विभागवत्यः vibhāgavatyaḥ
Accusative विभागवतीम् vibhāgavatīm
विभागवत्यौ vibhāgavatyau
विभागवतीः vibhāgavatīḥ
Instrumental विभागवत्या vibhāgavatyā
विभागवतीभ्याम् vibhāgavatībhyām
विभागवतीभिः vibhāgavatībhiḥ
Dative विभागवत्यै vibhāgavatyai
विभागवतीभ्याम् vibhāgavatībhyām
विभागवतीभ्यः vibhāgavatībhyaḥ
Ablative विभागवत्याः vibhāgavatyāḥ
विभागवतीभ्याम् vibhāgavatībhyām
विभागवतीभ्यः vibhāgavatībhyaḥ
Genitive विभागवत्याः vibhāgavatyāḥ
विभागवत्योः vibhāgavatyoḥ
विभागवतीनाम् vibhāgavatīnām
Locative विभागवत्याम् vibhāgavatyām
विभागवत्योः vibhāgavatyoḥ
विभागवतीषु vibhāgavatīṣu