| Singular | Dual | Plural |
| Nominative |
विभागवती
vibhāgavatī
|
विभागवत्यौ
vibhāgavatyau
|
विभागवत्यः
vibhāgavatyaḥ
|
| Vocative |
विभागवति
vibhāgavati
|
विभागवत्यौ
vibhāgavatyau
|
विभागवत्यः
vibhāgavatyaḥ
|
| Accusative |
विभागवतीम्
vibhāgavatīm
|
विभागवत्यौ
vibhāgavatyau
|
विभागवतीः
vibhāgavatīḥ
|
| Instrumental |
विभागवत्या
vibhāgavatyā
|
विभागवतीभ्याम्
vibhāgavatībhyām
|
विभागवतीभिः
vibhāgavatībhiḥ
|
| Dative |
विभागवत्यै
vibhāgavatyai
|
विभागवतीभ्याम्
vibhāgavatībhyām
|
विभागवतीभ्यः
vibhāgavatībhyaḥ
|
| Ablative |
विभागवत्याः
vibhāgavatyāḥ
|
विभागवतीभ्याम्
vibhāgavatībhyām
|
विभागवतीभ्यः
vibhāgavatībhyaḥ
|
| Genitive |
विभागवत्याः
vibhāgavatyāḥ
|
विभागवत्योः
vibhāgavatyoḥ
|
विभागवतीनाम्
vibhāgavatīnām
|
| Locative |
विभागवत्याम्
vibhāgavatyām
|
विभागवत्योः
vibhāgavatyoḥ
|
विभागवतीषु
vibhāgavatīṣu
|