| Singular | Dual | Plural |
Nominative |
विभागवत्
vibhāgavat
|
विभागवती
vibhāgavatī
|
विभागवन्ति
vibhāgavanti
|
Vocative |
विभागवत्
vibhāgavat
|
विभागवती
vibhāgavatī
|
विभागवन्ति
vibhāgavanti
|
Accusative |
विभागवत्
vibhāgavat
|
विभागवती
vibhāgavatī
|
विभागवन्ति
vibhāgavanti
|
Instrumental |
विभागवता
vibhāgavatā
|
विभागवद्भ्याम्
vibhāgavadbhyām
|
विभागवद्भिः
vibhāgavadbhiḥ
|
Dative |
विभागवते
vibhāgavate
|
विभागवद्भ्याम्
vibhāgavadbhyām
|
विभागवद्भ्यः
vibhāgavadbhyaḥ
|
Ablative |
विभागवतः
vibhāgavataḥ
|
विभागवद्भ्याम्
vibhāgavadbhyām
|
विभागवद्भ्यः
vibhāgavadbhyaḥ
|
Genitive |
विभागवतः
vibhāgavataḥ
|
विभागवतोः
vibhāgavatoḥ
|
विभागवताम्
vibhāgavatām
|
Locative |
विभागवति
vibhāgavati
|
विभागवतोः
vibhāgavatoḥ
|
विभागवत्सु
vibhāgavatsu
|