Sanskrit tools

Sanskrit declension


Declension of विभागवत् vibhāgavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative विभागवत् vibhāgavat
विभागवती vibhāgavatī
विभागवन्ति vibhāgavanti
Vocative विभागवत् vibhāgavat
विभागवती vibhāgavatī
विभागवन्ति vibhāgavanti
Accusative विभागवत् vibhāgavat
विभागवती vibhāgavatī
विभागवन्ति vibhāgavanti
Instrumental विभागवता vibhāgavatā
विभागवद्भ्याम् vibhāgavadbhyām
विभागवद्भिः vibhāgavadbhiḥ
Dative विभागवते vibhāgavate
विभागवद्भ्याम् vibhāgavadbhyām
विभागवद्भ्यः vibhāgavadbhyaḥ
Ablative विभागवतः vibhāgavataḥ
विभागवद्भ्याम् vibhāgavadbhyām
विभागवद्भ्यः vibhāgavadbhyaḥ
Genitive विभागवतः vibhāgavataḥ
विभागवतोः vibhāgavatoḥ
विभागवताम् vibhāgavatām
Locative विभागवति vibhāgavati
विभागवतोः vibhāgavatoḥ
विभागवत्सु vibhāgavatsu