| Singular | Dual | Plural |
Nominativo |
विभागवत्
vibhāgavat
|
विभागवती
vibhāgavatī
|
विभागवन्ति
vibhāgavanti
|
Vocativo |
विभागवत्
vibhāgavat
|
विभागवती
vibhāgavatī
|
विभागवन्ति
vibhāgavanti
|
Acusativo |
विभागवत्
vibhāgavat
|
विभागवती
vibhāgavatī
|
विभागवन्ति
vibhāgavanti
|
Instrumental |
विभागवता
vibhāgavatā
|
विभागवद्भ्याम्
vibhāgavadbhyām
|
विभागवद्भिः
vibhāgavadbhiḥ
|
Dativo |
विभागवते
vibhāgavate
|
विभागवद्भ्याम्
vibhāgavadbhyām
|
विभागवद्भ्यः
vibhāgavadbhyaḥ
|
Ablativo |
विभागवतः
vibhāgavataḥ
|
विभागवद्भ्याम्
vibhāgavadbhyām
|
विभागवद्भ्यः
vibhāgavadbhyaḥ
|
Genitivo |
विभागवतः
vibhāgavataḥ
|
विभागवतोः
vibhāgavatoḥ
|
विभागवताम्
vibhāgavatām
|
Locativo |
विभागवति
vibhāgavati
|
विभागवतोः
vibhāgavatoḥ
|
विभागवत्सु
vibhāgavatsu
|