| Singular | Dual | Plural |
Nominative |
विभागसारः
vibhāgasāraḥ
|
विभागसारौ
vibhāgasārau
|
विभागसाराः
vibhāgasārāḥ
|
Vocative |
विभागसार
vibhāgasāra
|
विभागसारौ
vibhāgasārau
|
विभागसाराः
vibhāgasārāḥ
|
Accusative |
विभागसारम्
vibhāgasāram
|
विभागसारौ
vibhāgasārau
|
विभागसारान्
vibhāgasārān
|
Instrumental |
विभागसारेण
vibhāgasāreṇa
|
विभागसाराभ्याम्
vibhāgasārābhyām
|
विभागसारैः
vibhāgasāraiḥ
|
Dative |
विभागसाराय
vibhāgasārāya
|
विभागसाराभ्याम्
vibhāgasārābhyām
|
विभागसारेभ्यः
vibhāgasārebhyaḥ
|
Ablative |
विभागसारात्
vibhāgasārāt
|
विभागसाराभ्याम्
vibhāgasārābhyām
|
विभागसारेभ्यः
vibhāgasārebhyaḥ
|
Genitive |
विभागसारस्य
vibhāgasārasya
|
विभागसारयोः
vibhāgasārayoḥ
|
विभागसाराणाम्
vibhāgasārāṇām
|
Locative |
विभागसारे
vibhāgasāre
|
विभागसारयोः
vibhāgasārayoḥ
|
विभागसारेषु
vibhāgasāreṣu
|