Sanskrit tools

Sanskrit declension


Declension of विभागसार vibhāgasāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभागसारः vibhāgasāraḥ
विभागसारौ vibhāgasārau
विभागसाराः vibhāgasārāḥ
Vocative विभागसार vibhāgasāra
विभागसारौ vibhāgasārau
विभागसाराः vibhāgasārāḥ
Accusative विभागसारम् vibhāgasāram
विभागसारौ vibhāgasārau
विभागसारान् vibhāgasārān
Instrumental विभागसारेण vibhāgasāreṇa
विभागसाराभ्याम् vibhāgasārābhyām
विभागसारैः vibhāgasāraiḥ
Dative विभागसाराय vibhāgasārāya
विभागसाराभ्याम् vibhāgasārābhyām
विभागसारेभ्यः vibhāgasārebhyaḥ
Ablative विभागसारात् vibhāgasārāt
विभागसाराभ्याम् vibhāgasārābhyām
विभागसारेभ्यः vibhāgasārebhyaḥ
Genitive विभागसारस्य vibhāgasārasya
विभागसारयोः vibhāgasārayoḥ
विभागसाराणाम् vibhāgasārāṇām
Locative विभागसारे vibhāgasāre
विभागसारयोः vibhāgasārayoḥ
विभागसारेषु vibhāgasāreṣu