| Singular | Dual | Plural |
Nominativo |
विभागसारः
vibhāgasāraḥ
|
विभागसारौ
vibhāgasārau
|
विभागसाराः
vibhāgasārāḥ
|
Vocativo |
विभागसार
vibhāgasāra
|
विभागसारौ
vibhāgasārau
|
विभागसाराः
vibhāgasārāḥ
|
Acusativo |
विभागसारम्
vibhāgasāram
|
विभागसारौ
vibhāgasārau
|
विभागसारान्
vibhāgasārān
|
Instrumental |
विभागसारेण
vibhāgasāreṇa
|
विभागसाराभ्याम्
vibhāgasārābhyām
|
विभागसारैः
vibhāgasāraiḥ
|
Dativo |
विभागसाराय
vibhāgasārāya
|
विभागसाराभ्याम्
vibhāgasārābhyām
|
विभागसारेभ्यः
vibhāgasārebhyaḥ
|
Ablativo |
विभागसारात्
vibhāgasārāt
|
विभागसाराभ्याम्
vibhāgasārābhyām
|
विभागसारेभ्यः
vibhāgasārebhyaḥ
|
Genitivo |
विभागसारस्य
vibhāgasārasya
|
विभागसारयोः
vibhāgasārayoḥ
|
विभागसाराणाम्
vibhāgasārāṇām
|
Locativo |
विभागसारे
vibhāgasāre
|
विभागसारयोः
vibhāgasārayoḥ
|
विभागसारेषु
vibhāgasāreṣu
|