Sanskrit tools

Sanskrit declension


Declension of विभागक vibhāgaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभागकः vibhāgakaḥ
विभागकौ vibhāgakau
विभागकाः vibhāgakāḥ
Vocative विभागक vibhāgaka
विभागकौ vibhāgakau
विभागकाः vibhāgakāḥ
Accusative विभागकम् vibhāgakam
विभागकौ vibhāgakau
विभागकान् vibhāgakān
Instrumental विभागकेन vibhāgakena
विभागकाभ्याम् vibhāgakābhyām
विभागकैः vibhāgakaiḥ
Dative विभागकाय vibhāgakāya
विभागकाभ्याम् vibhāgakābhyām
विभागकेभ्यः vibhāgakebhyaḥ
Ablative विभागकात् vibhāgakāt
विभागकाभ्याम् vibhāgakābhyām
विभागकेभ्यः vibhāgakebhyaḥ
Genitive विभागकस्य vibhāgakasya
विभागकयोः vibhāgakayoḥ
विभागकानाम् vibhāgakānām
Locative विभागके vibhāgake
विभागकयोः vibhāgakayoḥ
विभागकेषु vibhāgakeṣu