| Singular | Dual | Plural |
Nominativo |
विभागकः
vibhāgakaḥ
|
विभागकौ
vibhāgakau
|
विभागकाः
vibhāgakāḥ
|
Vocativo |
विभागक
vibhāgaka
|
विभागकौ
vibhāgakau
|
विभागकाः
vibhāgakāḥ
|
Acusativo |
विभागकम्
vibhāgakam
|
विभागकौ
vibhāgakau
|
विभागकान्
vibhāgakān
|
Instrumental |
विभागकेन
vibhāgakena
|
विभागकाभ्याम्
vibhāgakābhyām
|
विभागकैः
vibhāgakaiḥ
|
Dativo |
विभागकाय
vibhāgakāya
|
विभागकाभ्याम्
vibhāgakābhyām
|
विभागकेभ्यः
vibhāgakebhyaḥ
|
Ablativo |
विभागकात्
vibhāgakāt
|
विभागकाभ्याम्
vibhāgakābhyām
|
विभागकेभ्यः
vibhāgakebhyaḥ
|
Genitivo |
विभागकस्य
vibhāgakasya
|
विभागकयोः
vibhāgakayoḥ
|
विभागकानाम्
vibhāgakānām
|
Locativo |
विभागके
vibhāgake
|
विभागकयोः
vibhāgakayoḥ
|
विभागकेषु
vibhāgakeṣu
|