Sanskrit tools

Sanskrit declension


Declension of विभाज् vibhāj, n.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative विभाक् vibhāk
विभाजी vibhājī
विभाञ्जि vibhāñji
Vocative विभाक् vibhāk
विभाजी vibhājī
विभाञ्जि vibhāñji
Accusative विभाक् vibhāk
विभाजी vibhājī
विभाञ्जि vibhāñji
Instrumental विभाजा vibhājā
विभाग्भ्याम् vibhāgbhyām
विभाग्भिः vibhāgbhiḥ
Dative विभाजे vibhāje
विभाग्भ्याम् vibhāgbhyām
विभाग्भ्यः vibhāgbhyaḥ
Ablative विभाजः vibhājaḥ
विभाग्भ्याम् vibhāgbhyām
विभाग्भ्यः vibhāgbhyaḥ
Genitive विभाजः vibhājaḥ
विभाजोः vibhājoḥ
विभाजाम् vibhājām
Locative विभाजि vibhāji
विभाजोः vibhājoḥ
विभाक्षु vibhākṣu