Singular | Dual | Plural | |
Nominativo |
विभाक्
vibhāk |
विभाजी
vibhājī |
विभाञ्जि
vibhāñji |
Vocativo |
विभाक्
vibhāk |
विभाजी
vibhājī |
विभाञ्जि
vibhāñji |
Acusativo |
विभाक्
vibhāk |
विभाजी
vibhājī |
विभाञ्जि
vibhāñji |
Instrumental |
विभाजा
vibhājā |
विभाग्भ्याम्
vibhāgbhyām |
विभाग्भिः
vibhāgbhiḥ |
Dativo |
विभाजे
vibhāje |
विभाग्भ्याम्
vibhāgbhyām |
विभाग्भ्यः
vibhāgbhyaḥ |
Ablativo |
विभाजः
vibhājaḥ |
विभाग्भ्याम्
vibhāgbhyām |
विभाग्भ्यः
vibhāgbhyaḥ |
Genitivo |
विभाजः
vibhājaḥ |
विभाजोः
vibhājoḥ |
विभाजाम्
vibhājām |
Locativo |
विभाजि
vibhāji |
विभाजोः
vibhājoḥ |
विभाक्षु
vibhākṣu |