Sanskrit tools

Sanskrit declension


Declension of विभाजका vibhājakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभाजका vibhājakā
विभाजके vibhājake
विभाजकाः vibhājakāḥ
Vocative विभाजके vibhājake
विभाजके vibhājake
विभाजकाः vibhājakāḥ
Accusative विभाजकाम् vibhājakām
विभाजके vibhājake
विभाजकाः vibhājakāḥ
Instrumental विभाजकया vibhājakayā
विभाजकाभ्याम् vibhājakābhyām
विभाजकाभिः vibhājakābhiḥ
Dative विभाजकायै vibhājakāyai
विभाजकाभ्याम् vibhājakābhyām
विभाजकाभ्यः vibhājakābhyaḥ
Ablative विभाजकायाः vibhājakāyāḥ
विभाजकाभ्याम् vibhājakābhyām
विभाजकाभ्यः vibhājakābhyaḥ
Genitive विभाजकायाः vibhājakāyāḥ
विभाजकयोः vibhājakayoḥ
विभाजकानाम् vibhājakānām
Locative विभाजकायाम् vibhājakāyām
विभाजकयोः vibhājakayoḥ
विभाजकासु vibhājakāsu