| Singular | Dual | Plural |
Nominative |
विभाजका
vibhājakā
|
विभाजके
vibhājake
|
विभाजकाः
vibhājakāḥ
|
Vocative |
विभाजके
vibhājake
|
विभाजके
vibhājake
|
विभाजकाः
vibhājakāḥ
|
Accusative |
विभाजकाम्
vibhājakām
|
विभाजके
vibhājake
|
विभाजकाः
vibhājakāḥ
|
Instrumental |
विभाजकया
vibhājakayā
|
विभाजकाभ्याम्
vibhājakābhyām
|
विभाजकाभिः
vibhājakābhiḥ
|
Dative |
विभाजकायै
vibhājakāyai
|
विभाजकाभ्याम्
vibhājakābhyām
|
विभाजकाभ्यः
vibhājakābhyaḥ
|
Ablative |
विभाजकायाः
vibhājakāyāḥ
|
विभाजकाभ्याम्
vibhājakābhyām
|
विभाजकाभ्यः
vibhājakābhyaḥ
|
Genitive |
विभाजकायाः
vibhājakāyāḥ
|
विभाजकयोः
vibhājakayoḥ
|
विभाजकानाम्
vibhājakānām
|
Locative |
विभाजकायाम्
vibhājakāyām
|
विभाजकयोः
vibhājakayoḥ
|
विभाजकासु
vibhājakāsu
|