| Singular | Dual | Plural |
Nominativo |
विभाजका
vibhājakā
|
विभाजके
vibhājake
|
विभाजकाः
vibhājakāḥ
|
Vocativo |
विभाजके
vibhājake
|
विभाजके
vibhājake
|
विभाजकाः
vibhājakāḥ
|
Acusativo |
विभाजकाम्
vibhājakām
|
विभाजके
vibhājake
|
विभाजकाः
vibhājakāḥ
|
Instrumental |
विभाजकया
vibhājakayā
|
विभाजकाभ्याम्
vibhājakābhyām
|
विभाजकाभिः
vibhājakābhiḥ
|
Dativo |
विभाजकायै
vibhājakāyai
|
विभाजकाभ्याम्
vibhājakābhyām
|
विभाजकाभ्यः
vibhājakābhyaḥ
|
Ablativo |
विभाजकायाः
vibhājakāyāḥ
|
विभाजकाभ्याम्
vibhājakābhyām
|
विभाजकाभ्यः
vibhājakābhyaḥ
|
Genitivo |
विभाजकायाः
vibhājakāyāḥ
|
विभाजकयोः
vibhājakayoḥ
|
विभाजकानाम्
vibhājakānām
|
Locativo |
विभाजकायाम्
vibhājakāyām
|
विभाजकयोः
vibhājakayoḥ
|
विभाजकासु
vibhājakāsu
|