| Singular | Dual | Plural |
Nominative |
विभाजकम्
vibhājakam
|
विभाजके
vibhājake
|
विभाजकानि
vibhājakāni
|
Vocative |
विभाजक
vibhājaka
|
विभाजके
vibhājake
|
विभाजकानि
vibhājakāni
|
Accusative |
विभाजकम्
vibhājakam
|
विभाजके
vibhājake
|
विभाजकानि
vibhājakāni
|
Instrumental |
विभाजकेन
vibhājakena
|
विभाजकाभ्याम्
vibhājakābhyām
|
विभाजकैः
vibhājakaiḥ
|
Dative |
विभाजकाय
vibhājakāya
|
विभाजकाभ्याम्
vibhājakābhyām
|
विभाजकेभ्यः
vibhājakebhyaḥ
|
Ablative |
विभाजकात्
vibhājakāt
|
विभाजकाभ्याम्
vibhājakābhyām
|
विभाजकेभ्यः
vibhājakebhyaḥ
|
Genitive |
विभाजकस्य
vibhājakasya
|
विभाजकयोः
vibhājakayoḥ
|
विभाजकानाम्
vibhājakānām
|
Locative |
विभाजके
vibhājake
|
विभाजकयोः
vibhājakayoḥ
|
विभाजकेषु
vibhājakeṣu
|