| Singular | Dual | Plural |
Nominativo |
विभाजकम्
vibhājakam
|
विभाजके
vibhājake
|
विभाजकानि
vibhājakāni
|
Vocativo |
विभाजक
vibhājaka
|
विभाजके
vibhājake
|
विभाजकानि
vibhājakāni
|
Acusativo |
विभाजकम्
vibhājakam
|
विभाजके
vibhājake
|
विभाजकानि
vibhājakāni
|
Instrumental |
विभाजकेन
vibhājakena
|
विभाजकाभ्याम्
vibhājakābhyām
|
विभाजकैः
vibhājakaiḥ
|
Dativo |
विभाजकाय
vibhājakāya
|
विभाजकाभ्याम्
vibhājakābhyām
|
विभाजकेभ्यः
vibhājakebhyaḥ
|
Ablativo |
विभाजकात्
vibhājakāt
|
विभाजकाभ्याम्
vibhājakābhyām
|
विभाजकेभ्यः
vibhājakebhyaḥ
|
Genitivo |
विभाजकस्य
vibhājakasya
|
विभाजकयोः
vibhājakayoḥ
|
विभाजकानाम्
vibhājakānām
|
Locativo |
विभाजके
vibhājake
|
विभाजकयोः
vibhājakayoḥ
|
विभाजकेषु
vibhājakeṣu
|