Sanskrit tools

Sanskrit declension


Declension of विभाजयितृ vibhājayitṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative विभाजयिता vibhājayitā
विभाजयितारौ vibhājayitārau
विभाजयितारः vibhājayitāraḥ
Vocative विभाजयितः vibhājayitaḥ
विभाजयितारौ vibhājayitārau
विभाजयितारः vibhājayitāraḥ
Accusative विभाजयितारम् vibhājayitāram
विभाजयितारौ vibhājayitārau
विभाजयितॄन् vibhājayitṝn
Instrumental विभाजयित्रा vibhājayitrā
विभाजयितृभ्याम् vibhājayitṛbhyām
विभाजयितृभिः vibhājayitṛbhiḥ
Dative विभाजयित्रे vibhājayitre
विभाजयितृभ्याम् vibhājayitṛbhyām
विभाजयितृभ्यः vibhājayitṛbhyaḥ
Ablative विभाजयितुः vibhājayituḥ
विभाजयितृभ्याम् vibhājayitṛbhyām
विभाजयितृभ्यः vibhājayitṛbhyaḥ
Genitive विभाजयितुः vibhājayituḥ
विभाजयित्रोः vibhājayitroḥ
विभाजयितॄणाम् vibhājayitṝṇām
Locative विभाजयितरि vibhājayitari
विभाजयित्रोः vibhājayitroḥ
विभाजयितृषु vibhājayitṛṣu