| Singular | Dual | Plural |
Nominative |
विभाजयिता
vibhājayitā
|
विभाजयितारौ
vibhājayitārau
|
विभाजयितारः
vibhājayitāraḥ
|
Vocative |
विभाजयितः
vibhājayitaḥ
|
विभाजयितारौ
vibhājayitārau
|
विभाजयितारः
vibhājayitāraḥ
|
Accusative |
विभाजयितारम्
vibhājayitāram
|
विभाजयितारौ
vibhājayitārau
|
विभाजयितॄन्
vibhājayitṝn
|
Instrumental |
विभाजयित्रा
vibhājayitrā
|
विभाजयितृभ्याम्
vibhājayitṛbhyām
|
विभाजयितृभिः
vibhājayitṛbhiḥ
|
Dative |
विभाजयित्रे
vibhājayitre
|
विभाजयितृभ्याम्
vibhājayitṛbhyām
|
विभाजयितृभ्यः
vibhājayitṛbhyaḥ
|
Ablative |
विभाजयितुः
vibhājayituḥ
|
विभाजयितृभ्याम्
vibhājayitṛbhyām
|
विभाजयितृभ्यः
vibhājayitṛbhyaḥ
|
Genitive |
विभाजयितुः
vibhājayituḥ
|
विभाजयित्रोः
vibhājayitroḥ
|
विभाजयितॄणाम्
vibhājayitṝṇām
|
Locative |
विभाजयितरि
vibhājayitari
|
विभाजयित्रोः
vibhājayitroḥ
|
विभाजयितृषु
vibhājayitṛṣu
|